- कुटुम्ब _kuṭumba _कुटुम्बकम् _kuṭumbakam
- कुटुम्ब कुटुम्बकम् A household, a family; परमियं ब्राह्मणी अस्मिन् कुटुम्बे Mbh. on P.I.4.2. उदारचरितानां तु वसुधैव कुटुम्बकम् H.1.68; Y.2.45; Ms.11.12,22; 8.166.-2 The duties and cares of a family; तदु- पहितकुटुम्बः R.7.71.-3 N. of the second astrolo- gical mansion (अर्थ).-वः, -वम् 1 A kinsman, a re- lation by descent or marriage.-2 Offspring, progeny.-3 A name.-4 Race.-5 A group, collection; Vikr. 1.92.-Comp. -कलहः, -हम् internal or domestic quarrels. कुटुम्बकलहादीशो$पि हालाहलं पपौ Subhāṣ.-भरः the burden of the family; भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् Ś.4.2; ˚चिन्तया Pt.5.4.-भूमिः the site where a house is built; कुटुम्बभूमिमानं तु वाटक्षेत्रविवर्जितम् Kāmikāgama 21.3.-व्यापृत a. (a father) who is provident and attentive to the good of the family.
Sanskrit-English dictionary. 2013.